BAGLAMUKHI SADHNA FOR DUMMIES

baglamukhi sadhna for Dummies

baglamukhi sadhna for Dummies

Blog Article



११. ॐ ह्लीं श्रीं एं श्रीकल्पनायै नमः – ऊर्ध्व -ओष्ठे (ऊपरी ओंठ में) ।

वीजं रक्षा-मयं प्रोक्तं, मुनिभिर्ब्रह्म-वादिभि:।।

‘जिह्वां कीलय’ मे मातर्बगला सर्वदाऽवतु । ‘बुद्धिं विनाशय’ पादौ, ‘ह्लीं ॐ’ मे दिग‌्- विदिक्षु च।।

विलयानल-सङ्काशां , वीरां वेद-समन्विताम् । विराण्मयीं महा-देवीं, स्तम्भनार्थे भजाम्यहम् ।।

स्तम्भन-बाणाय धीमहि नेत्र-त्रयाय वौषट्

नव-यौवन-सम्पन्नां, पञ्च-मुद्रा-विभूषिताम् । चतुर्भुजां ललज्जिह्वां , महा-भीमां वर-प्रदाम्

पीत-वर्णां मदाघूर्णां, दृढ-पीन-पयोधराम् ।

योषिदाकर्षणे शक्तां, फुल्ल-चम्पक-सन्निभाम् ।

‘विजय’ प्राप्त होती है और ‘पत्नी’ पुत्र-वती होती है।

पीताम्बराऽऽभरण-माल्य-विभूषिताङ्गीम्, देवीं नमामि धृत-मुदगर -वैरि-जिह्वाम् ।।१

श्मशाने जल-मध्ये च, भैरवश्च सदाऽवतु । द्वि-भुजा रक्त-वसनाः, सर्वाभरण-भूषिताः ।

१७. click here ॐ ह्लीं श्रीं कं श्रीभगाम्बायै नमः -दक्ष-बाहु-मूले (दाईं काँख अर्थात् दाएँ हाथ व कन्धे के जोड़ में)।

३१. ॐ ह्लीं श्रीं णं श्रीधात्र्यै नमः–दक्ष-पादांगुल्यग्रे (दाँएँ पैर की अँगुलियों के अग्र भाग मे)

ऋषि श्रीअत्रि द्वारा उपासिता श्रीबगला-मुखी

Report this page